A 838-23 Svacchandabhairavasahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 838/23
Title: Svacchandabhairavasahasranāmastotra
Dimensions: 23.5 x 10 cm x 526 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/27
Remarks:


Reel No. A 838-23 Inventory No.: 73430

Title Svacchandabhairavasahasranāmastotra

Remarks ascribed to the Viṣṇuyāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.0 cm

Folios 9

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sva. bhai. sa. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/27

Manuscript Features

The foliation of the text starts from the figure 3. Possibly, there was another text before it.

Excerpts

Beginning

oṁ namaḥ śrīmahābhairavāya ||

śrīpārvvaty uvāca ||

kailāśādreḥ sukhāsīnaṃ, devadeva[ṃ] trayāṃbakaṃ<ref name="ftn1">for tryaṃbakaṃ</ref> ||

prapṛccha<ref name="ftn2">for papraccha</ref> himavānputrī<ref name="ftn3">for himavatputrī</ref>, praṇipatya maheśvarī || 1 || (fol. 3r1–2)

End

bhūtapretapiśācebhyo, bhayaṃ tasya na jāyate ||

sarvvasiddhim avāpnoti, aśvamedhādhikaṃ phalaṃ || 14 ||

yas tu pāṭhayate nityaṃ, pūjayet pustake(!) sadā ||

sarvvaduḥkhā parāyante, śivaloke mahīyate || 115 ||     || (fol. 11r3–5)

Colophon

iti śrīviṣṇuyāmale umāmaheśvarasaṃvāde svacchandamahābhairavasya sahasranāmastotraṃ samāptam || ❁ ||

śrīsvacchandabhairavāya namo namas te ||      ||

śubhaṃ bhūyāt

yad akṣara[ṃ] pada[ṃ] bhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tat sarvva[ṃ] kṣamyatāṃ deva, prasīda parameśvara ||     ||

śubhaṃ || (fol. 11r5–7)

Microfilm Details

Reel No. A 838/23

Date of Filming 19-07-1986

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-04-2009

Bibliography


<references/>